अव + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवगुर्दिषीष्ट
अवगुर्दिषीयास्ताम्
अवगुर्दिषीरन्
मध्यम
अवगुर्दिषीष्ठाः
अवगुर्दिषीयास्थाम्
अवगुर्दिषीध्वम्
उत्तम
अवगुर्दिषीय
अवगुर्दिषीवहि
अवगुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवगुर्दिषीष्ट
अवगुर्दिषीयास्ताम्
अवगुर्दिषीरन्
मध्यम
अवगुर्दिषीष्ठाः
अवगुर्दिषीयास्थाम्
अवगुर्दिषीध्वम्
उत्तम
अवगुर्दिषीय
अवगुर्दिषीवहि
अवगुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः