अधि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिगुर्दिषीष्ट
अधिगुर्दिषीयास्ताम्
अधिगुर्दिषीरन्
मध्यम
अधिगुर्दिषीष्ठाः
अधिगुर्दिषीयास्थाम्
अधिगुर्दिषीध्वम्
उत्तम
अधिगुर्दिषीय
अधिगुर्दिषीवहि
अधिगुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिगुर्दिषीष्ट
अधिगुर्दिषीयास्ताम्
अधिगुर्दिषीरन्
मध्यम
अधिगुर्दिषीष्ठाः
अधिगुर्दिषीयास्थाम्
अधिगुर्दिषीध्वम्
उत्तम
अधिगुर्दिषीय
अधिगुर्दिषीवहि
अधिगुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः