अपि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिगुर्दिषीष्ट
अपिगुर्दिषीयास्ताम्
अपिगुर्दिषीरन्
मध्यम
अपिगुर्दिषीष्ठाः
अपिगुर्दिषीयास्थाम्
अपिगुर्दिषीध्वम्
उत्तम
अपिगुर्दिषीय
अपिगुर्दिषीवहि
अपिगुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिगुर्दिषीष्ट
अपिगुर्दिषीयास्ताम्
अपिगुर्दिषीरन्
मध्यम
अपिगुर्दिषीष्ठाः
अपिगुर्दिषीयास्थाम्
अपिगुर्दिषीध्वम्
उत्तम
अपिगुर्दिषीय
अपिगुर्दिषीवहि
अपिगुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः