परि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिगुर्दिषीष्ट
परिगुर्दिषीयास्ताम्
परिगुर्दिषीरन्
मध्यम
परिगुर्दिषीष्ठाः
परिगुर्दिषीयास्थाम्
परिगुर्दिषीध्वम्
उत्तम
परिगुर्दिषीय
परिगुर्दिषीवहि
परिगुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिगुर्दिषीष्ट
परिगुर्दिषीयास्ताम्
परिगुर्दिषीरन्
मध्यम
परिगुर्दिषीष्ठाः
परिगुर्दिषीयास्थाम्
परिगुर्दिषीध्वम्
उत्तम
परिगुर्दिषीय
परिगुर्दिषीवहि
परिगुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः