नि + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निगुर्दिषीष्ट
निगुर्दिषीयास्ताम्
निगुर्दिषीरन्
मध्यम
निगुर्दिषीष्ठाः
निगुर्दिषीयास्थाम्
निगुर्दिषीध्वम्
उत्तम
निगुर्दिषीय
निगुर्दिषीवहि
निगुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निगुर्दिषीष्ट
निगुर्दिषीयास्ताम्
निगुर्दिषीरन्
मध्यम
निगुर्दिषीष्ठाः
निगुर्दिषीयास्थाम्
निगुर्दिषीध्वम्
उत्तम
निगुर्दिषीय
निगुर्दिषीवहि
निगुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः