परा + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परागुर्दिषीष्ट
परागुर्दिषीयास्ताम्
परागुर्दिषीरन्
मध्यम
परागुर्दिषीष्ठाः
परागुर्दिषीयास्थाम्
परागुर्दिषीध्वम्
उत्तम
परागुर्दिषीय
परागुर्दिषीवहि
परागुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परागुर्दिषीष्ट
परागुर्दिषीयास्ताम्
परागुर्दिषीरन्
मध्यम
परागुर्दिषीष्ठाः
परागुर्दिषीयास्थाम्
परागुर्दिषीध्वम्
उत्तम
परागुर्दिषीय
परागुर्दिषीवहि
परागुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः