निर् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्गुर्दिषीष्ट
निर्गुर्दिषीयास्ताम्
निर्गुर्दिषीरन्
मध्यम
निर्गुर्दिषीष्ठाः
निर्गुर्दिषीयास्थाम्
निर्गुर्दिषीध्वम्
उत्तम
निर्गुर्दिषीय
निर्गुर्दिषीवहि
निर्गुर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्गुर्दिषीष्ट
निर्गुर्दिषीयास्ताम्
निर्गुर्दिषीरन्
मध्यम
निर्गुर्दिषीष्ठाः
निर्गुर्दिषीयास्थाम्
निर्गुर्दिषीध्वम्
उत्तम
निर्गुर्दिषीय
निर्गुर्दिषीवहि
निर्गुर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः