प्र + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्रन्थेत
प्रश्रन्थेयाताम्
प्रश्रन्थेरन्
मध्यम
प्रश्रन्थेथाः
प्रश्रन्थेयाथाम्
प्रश्रन्थेध्वम्
उत्तम
प्रश्रन्थेय
प्रश्रन्थेवहि
प्रश्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्रन्थ्येत
प्रश्रन्थ्येयाताम्
प्रश्रन्थ्येरन्
मध्यम
प्रश्रन्थ्येथाः
प्रश्रन्थ्येयाथाम्
प्रश्रन्थ्येध्वम्
उत्तम
प्रश्रन्थ्येय
प्रश्रन्थ्येवहि
प्रश्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः