परा + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराश्रन्थेत
पराश्रन्थेयाताम्
पराश्रन्थेरन्
मध्यम
पराश्रन्थेथाः
पराश्रन्थेयाथाम्
पराश्रन्थेध्वम्
उत्तम
पराश्रन्थेय
पराश्रन्थेवहि
पराश्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराश्रन्थ्येत
पराश्रन्थ्येयाताम्
पराश्रन्थ्येरन्
मध्यम
पराश्रन्थ्येथाः
पराश्रन्थ्येयाथाम्
पराश्रन्थ्येध्वम्
उत्तम
पराश्रन्थ्येय
पराश्रन्थ्येवहि
पराश्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः