निस् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रन्थेत / निश्श्रन्थेत
निःश्रन्थेयाताम् / निश्श्रन्थेयाताम्
निःश्रन्थेरन् / निश्श्रन्थेरन्
मध्यम
निःश्रन्थेथाः / निश्श्रन्थेथाः
निःश्रन्थेयाथाम् / निश्श्रन्थेयाथाम्
निःश्रन्थेध्वम् / निश्श्रन्थेध्वम्
उत्तम
निःश्रन्थेय / निश्श्रन्थेय
निःश्रन्थेवहि / निश्श्रन्थेवहि
निःश्रन्थेमहि / निश्श्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रन्थ्येत / निश्श्रन्थ्येत
निःश्रन्थ्येयाताम् / निश्श्रन्थ्येयाताम्
निःश्रन्थ्येरन् / निश्श्रन्थ्येरन्
मध्यम
निःश्रन्थ्येथाः / निश्श्रन्थ्येथाः
निःश्रन्थ्येयाथाम् / निश्श्रन्थ्येयाथाम्
निःश्रन्थ्येध्वम् / निश्श्रन्थ्येध्वम्
उत्तम
निःश्रन्थ्येय / निश्श्रन्थ्येय
निःश्रन्थ्येवहि / निश्श्रन्थ्येवहि
निःश्रन्थ्येमहि / निश्श्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः