अधि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्रन्थेत
अधिश्रन्थेयाताम्
अधिश्रन्थेरन्
मध्यम
अधिश्रन्थेथाः
अधिश्रन्थेयाथाम्
अधिश्रन्थेध्वम्
उत्तम
अधिश्रन्थेय
अधिश्रन्थेवहि
अधिश्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्रन्थ्येत
अधिश्रन्थ्येयाताम्
अधिश्रन्थ्येरन्
मध्यम
अधिश्रन्थ्येथाः
अधिश्रन्थ्येयाथाम्
अधिश्रन्थ्येध्वम्
उत्तम
अधिश्रन्थ्येय
अधिश्रन्थ्येवहि
अधिश्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः