परि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्रन्थेत
परिश्रन्थेयाताम्
परिश्रन्थेरन्
मध्यम
परिश्रन्थेथाः
परिश्रन्थेयाथाम्
परिश्रन्थेध्वम्
उत्तम
परिश्रन्थेय
परिश्रन्थेवहि
परिश्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्रन्थ्येत
परिश्रन्थ्येयाताम्
परिश्रन्थ्येरन्
मध्यम
परिश्रन्थ्येथाः
परिश्रन्थ्येयाथाम्
परिश्रन्थ्येध्वम्
उत्तम
परिश्रन्थ्येय
परिश्रन्थ्येवहि
परिश्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः