अति + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्रन्थेत
अतिश्रन्थेयाताम्
अतिश्रन्थेरन्
मध्यम
अतिश्रन्थेथाः
अतिश्रन्थेयाथाम्
अतिश्रन्थेध्वम्
उत्तम
अतिश्रन्थेय
अतिश्रन्थेवहि
अतिश्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्रन्थ्येत
अतिश्रन्थ्येयाताम्
अतिश्रन्थ्येरन्
मध्यम
अतिश्रन्थ्येथाः
अतिश्रन्थ्येयाथाम्
अतिश्रन्थ्येध्वम्
उत्तम
अतिश्रन्थ्येय
अतिश्रन्थ्येवहि
अतिश्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः