उत् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्रन्थेत / उच्श्रन्थेत
उच्छ्रन्थेयाताम् / उच्श्रन्थेयाताम्
उच्छ्रन्थेरन् / उच्श्रन्थेरन्
मध्यम
उच्छ्रन्थेथाः / उच्श्रन्थेथाः
उच्छ्रन्थेयाथाम् / उच्श्रन्थेयाथाम्
उच्छ्रन्थेध्वम् / उच्श्रन्थेध्वम्
उत्तम
उच्छ्रन्थेय / उच्श्रन्थेय
उच्छ्रन्थेवहि / उच्श्रन्थेवहि
उच्छ्रन्थेमहि / उच्श्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्रन्थ्येत / उच्श्रन्थ्येत
उच्छ्रन्थ्येयाताम् / उच्श्रन्थ्येयाताम्
उच्छ्रन्थ्येरन् / उच्श्रन्थ्येरन्
मध्यम
उच्छ्रन्थ्येथाः / उच्श्रन्थ्येथाः
उच्छ्रन्थ्येयाथाम् / उच्श्रन्थ्येयाथाम्
उच्छ्रन्थ्येध्वम् / उच्श्रन्थ्येध्वम्
उत्तम
उच्छ्रन्थ्येय / उच्श्रन्थ्येय
उच्छ्रन्थ्येवहि / उच्श्रन्थ्येवहि
उच्छ्रन्थ्येमहि / उच्श्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः