अभि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रन्थेत
अभिश्रन्थेयाताम्
अभिश्रन्थेरन्
मध्यम
अभिश्रन्थेथाः
अभिश्रन्थेयाथाम्
अभिश्रन्थेध्वम्
उत्तम
अभिश्रन्थेय
अभिश्रन्थेवहि
अभिश्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रन्थ्येत
अभिश्रन्थ्येयाताम्
अभिश्रन्थ्येरन्
मध्यम
अभिश्रन्थ्येथाः
अभिश्रन्थ्येयाथाम्
अभिश्रन्थ्येध्वम्
उत्तम
अभिश्रन्थ्येय
अभिश्रन्थ्येवहि
अभिश्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः