श्वञ्च् + सन् - श्वचिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शिश्वञ्चिषते
शिश्वञ्चिष्यते
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूवे / शिश्वञ्चिषांबभूवे / शिश्वञ्चिषामाहे
शिश्वञ्चिषिता
शिश्वञ्चिषिता
शिश्वञ्चिषिष्यते
शिश्वञ्चिषिष्यते
शिश्वञ्चिषताम्
शिश्वञ्चिष्यताम्
अशिश्वञ्चिषत
अशिश्वञ्चिष्यत
शिश्वञ्चिषेत
शिश्वञ्चिष्येत
शिश्वञ्चिषिषीष्ट
शिश्वञ्चिषिषीष्ट
अशिश्वञ्चिषिष्ट
अशिश्वञ्चिषि
अशिश्वञ्चिषिष्यत
अशिश्वञ्चिषिष्यत
प्रथम  द्विवचनम्
शिश्वञ्चिषेते
शिश्वञ्चिष्येते
शिश्वञ्चिषाञ्चक्राते / शिश्वञ्चिषांचक्राते / शिश्वञ्चिषाम्बभूवतुः / शिश्वञ्चिषांबभूवतुः / शिश्वञ्चिषामासतुः
शिश्वञ्चिषाञ्चक्राते / शिश्वञ्चिषांचक्राते / शिश्वञ्चिषाम्बभूवाते / शिश्वञ्चिषांबभूवाते / शिश्वञ्चिषामासाते
शिश्वञ्चिषितारौ
शिश्वञ्चिषितारौ
शिश्वञ्चिषिष्येते
शिश्वञ्चिषिष्येते
शिश्वञ्चिषेताम्
शिश्वञ्चिष्येताम्
अशिश्वञ्चिषेताम्
अशिश्वञ्चिष्येताम्
शिश्वञ्चिषेयाताम्
शिश्वञ्चिष्येयाताम्
शिश्वञ्चिषिषीयास्ताम्
शिश्वञ्चिषिषीयास्ताम्
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिष्येताम्
अशिश्वञ्चिषिष्येताम्
प्रथम  बहुवचनम्
शिश्वञ्चिषन्ते
शिश्वञ्चिष्यन्ते
शिश्वञ्चिषाञ्चक्रिरे / शिश्वञ्चिषांचक्रिरे / शिश्वञ्चिषाम्बभूवुः / शिश्वञ्चिषांबभूवुः / शिश्वञ्चिषामासुः
शिश्वञ्चिषाञ्चक्रिरे / शिश्वञ्चिषांचक्रिरे / शिश्वञ्चिषाम्बभूविरे / शिश्वञ्चिषांबभूविरे / शिश्वञ्चिषामासिरे
शिश्वञ्चिषितारः
शिश्वञ्चिषितारः
शिश्वञ्चिषिष्यन्ते
शिश्वञ्चिषिष्यन्ते
शिश्वञ्चिषन्ताम्
शिश्वञ्चिष्यन्ताम्
अशिश्वञ्चिषन्त
अशिश्वञ्चिष्यन्त
शिश्वञ्चिषेरन्
शिश्वञ्चिष्येरन्
शिश्वञ्चिषिषीरन्
शिश्वञ्चिषिषीरन्
अशिश्वञ्चिषिषत
अशिश्वञ्चिषिषत
अशिश्वञ्चिषिष्यन्त
अशिश्वञ्चिषिष्यन्त
मध्यम  एकवचनम्
शिश्वञ्चिषसे
शिश्वञ्चिष्यसे
शिश्वञ्चिषाञ्चकृषे / शिश्वञ्चिषांचकृषे / शिश्वञ्चिषाम्बभूविथ / शिश्वञ्चिषांबभूविथ / शिश्वञ्चिषामासिथ
शिश्वञ्चिषाञ्चकृषे / शिश्वञ्चिषांचकृषे / शिश्वञ्चिषाम्बभूविषे / शिश्वञ्चिषांबभूविषे / शिश्वञ्चिषामासिषे
शिश्वञ्चिषितासे
शिश्वञ्चिषितासे
शिश्वञ्चिषिष्यसे
शिश्वञ्चिषिष्यसे
शिश्वञ्चिषस्व
शिश्वञ्चिष्यस्व
अशिश्वञ्चिषथाः
अशिश्वञ्चिष्यथाः
शिश्वञ्चिषेथाः
शिश्वञ्चिष्येथाः
शिश्वञ्चिषिषीष्ठाः
शिश्वञ्चिषिषीष्ठाः
अशिश्वञ्चिषिष्ठाः
अशिश्वञ्चिषिष्ठाः
अशिश्वञ्चिषिष्यथाः
अशिश्वञ्चिषिष्यथाः
मध्यम  द्विवचनम्
शिश्वञ्चिषेथे
शिश्वञ्चिष्येथे
शिश्वञ्चिषाञ्चक्राथे / शिश्वञ्चिषांचक्राथे / शिश्वञ्चिषाम्बभूवथुः / शिश्वञ्चिषांबभूवथुः / शिश्वञ्चिषामासथुः
शिश्वञ्चिषाञ्चक्राथे / शिश्वञ्चिषांचक्राथे / शिश्वञ्चिषाम्बभूवाथे / शिश्वञ्चिषांबभूवाथे / शिश्वञ्चिषामासाथे
शिश्वञ्चिषितासाथे
शिश्वञ्चिषितासाथे
शिश्वञ्चिषिष्येथे
शिश्वञ्चिषिष्येथे
शिश्वञ्चिषेथाम्
शिश्वञ्चिष्येथाम्
अशिश्वञ्चिषेथाम्
अशिश्वञ्चिष्येथाम्
शिश्वञ्चिषेयाथाम्
शिश्वञ्चिष्येयाथाम्
शिश्वञ्चिषिषीयास्थाम्
शिश्वञ्चिषिषीयास्थाम्
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिष्येथाम्
अशिश्वञ्चिषिष्येथाम्
मध्यम  बहुवचनम्
शिश्वञ्चिषध्वे
शिश्वञ्चिष्यध्वे
शिश्वञ्चिषाञ्चकृढ्वे / शिश्वञ्चिषांचकृढ्वे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चकृढ्वे / शिश्वञ्चिषांचकृढ्वे / शिश्वञ्चिषाम्बभूविध्वे / शिश्वञ्चिषांबभूविध्वे / शिश्वञ्चिषाम्बभूविढ्वे / शिश्वञ्चिषांबभूविढ्वे / शिश्वञ्चिषामासिध्वे
शिश्वञ्चिषिताध्वे
शिश्वञ्चिषिताध्वे
शिश्वञ्चिषिष्यध्वे
शिश्वञ्चिषिष्यध्वे
शिश्वञ्चिषध्वम्
शिश्वञ्चिष्यध्वम्
अशिश्वञ्चिषध्वम्
अशिश्वञ्चिष्यध्वम्
शिश्वञ्चिषेध्वम्
शिश्वञ्चिष्येध्वम्
शिश्वञ्चिषिषीध्वम्
शिश्वञ्चिषिषीध्वम्
अशिश्वञ्चिषिढ्वम्
अशिश्वञ्चिषिढ्वम्
अशिश्वञ्चिषिष्यध्वम्
अशिश्वञ्चिषिष्यध्वम्
उत्तम  एकवचनम्
शिश्वञ्चिषे
शिश्वञ्चिष्ये
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूवे / शिश्वञ्चिषांबभूवे / शिश्वञ्चिषामाहे
शिश्वञ्चिषिताहे
शिश्वञ्चिषिताहे
शिश्वञ्चिषिष्ये
शिश्वञ्चिषिष्ये
शिश्वञ्चिषै
शिश्वञ्चिष्यै
अशिश्वञ्चिषे
अशिश्वञ्चिष्ये
शिश्वञ्चिषेय
शिश्वञ्चिष्येय
शिश्वञ्चिषिषीय
शिश्वञ्चिषिषीय
अशिश्वञ्चिषिषि
अशिश्वञ्चिषिषि
अशिश्वञ्चिषिष्ये
अशिश्वञ्चिषिष्ये
उत्तम  द्विवचनम्
शिश्वञ्चिषावहे
शिश्वञ्चिष्यावहे
शिश्वञ्चिषाञ्चकृवहे / शिश्वञ्चिषांचकृवहे / शिश्वञ्चिषाम्बभूविव / शिश्वञ्चिषांबभूविव / शिश्वञ्चिषामासिव
शिश्वञ्चिषाञ्चकृवहे / शिश्वञ्चिषांचकृवहे / शिश्वञ्चिषाम्बभूविवहे / शिश्वञ्चिषांबभूविवहे / शिश्वञ्चिषामासिवहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषिष्यावहे
शिश्वञ्चिषिष्यावहे
शिश्वञ्चिषावहै
शिश्वञ्चिष्यावहै
अशिश्वञ्चिषावहि
अशिश्वञ्चिष्यावहि
शिश्वञ्चिषेवहि
शिश्वञ्चिष्येवहि
शिश्वञ्चिषिषीवहि
शिश्वञ्चिषिषीवहि
अशिश्वञ्चिषिष्वहि
अशिश्वञ्चिषिष्वहि
अशिश्वञ्चिषिष्यावहि
अशिश्वञ्चिषिष्यावहि
उत्तम  बहुवचनम्
शिश्वञ्चिषामहे
शिश्वञ्चिष्यामहे
शिश्वञ्चिषाञ्चकृमहे / शिश्वञ्चिषांचकृमहे / शिश्वञ्चिषाम्बभूविम / शिश्वञ्चिषांबभूविम / शिश्वञ्चिषामासिम
शिश्वञ्चिषाञ्चकृमहे / शिश्वञ्चिषांचकृमहे / शिश्वञ्चिषाम्बभूविमहे / शिश्वञ्चिषांबभूविमहे / शिश्वञ्चिषामासिमहे
शिश्वञ्चिषितास्महे
शिश्वञ्चिषितास्महे
शिश्वञ्चिषिष्यामहे
शिश्वञ्चिषिष्यामहे
शिश्वञ्चिषामहै
शिश्वञ्चिष्यामहै
अशिश्वञ्चिषामहि
अशिश्वञ्चिष्यामहि
शिश्वञ्चिषेमहि
शिश्वञ्चिष्येमहि
शिश्वञ्चिषिषीमहि
शिश्वञ्चिषिषीमहि
अशिश्वञ्चिषिष्महि
अशिश्वञ्चिषिष्महि
अशिश्वञ्चिषिष्यामहि
अशिश्वञ्चिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूवे / शिश्वञ्चिषांबभूवे / शिश्वञ्चिषामाहे
प्रथमा  द्विवचनम्
शिश्वञ्चिषाञ्चक्राते / शिश्वञ्चिषांचक्राते / शिश्वञ्चिषाम्बभूवतुः / शिश्वञ्चिषांबभूवतुः / शिश्वञ्चिषामासतुः
शिश्वञ्चिषाञ्चक्राते / शिश्वञ्चिषांचक्राते / शिश्वञ्चिषाम्बभूवाते / शिश्वञ्चिषांबभूवाते / शिश्वञ्चिषामासाते
अशिश्वञ्चिष्येताम्
शिश्वञ्चिषिषीयास्ताम्
शिश्वञ्चिषिषीयास्ताम्
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिष्येताम्
अशिश्वञ्चिषिष्येताम्
प्रथमा  बहुवचनम्
शिश्वञ्चिषाञ्चक्रिरे / शिश्वञ्चिषांचक्रिरे / शिश्वञ्चिषाम्बभूवुः / शिश्वञ्चिषांबभूवुः / शिश्वञ्चिषामासुः
शिश्वञ्चिषाञ्चक्रिरे / शिश्वञ्चिषांचक्रिरे / शिश्वञ्चिषाम्बभूविरे / शिश्वञ्चिषांबभूविरे / शिश्वञ्चिषामासिरे
शिश्वञ्चिषिष्यन्ते
शिश्वञ्चिषिष्यन्ते
शिश्वञ्चिष्यन्ताम्
अशिश्वञ्चिषिष्यन्त
अशिश्वञ्चिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
शिश्वञ्चिषाञ्चकृषे / शिश्वञ्चिषांचकृषे / शिश्वञ्चिषाम्बभूविथ / शिश्वञ्चिषांबभूविथ / शिश्वञ्चिषामासिथ
शिश्वञ्चिषाञ्चकृषे / शिश्वञ्चिषांचकृषे / शिश्वञ्चिषाम्बभूविषे / शिश्वञ्चिषांबभूविषे / शिश्वञ्चिषामासिषे
अशिश्वञ्चिषिष्यथाः
अशिश्वञ्चिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शिश्वञ्चिषाञ्चक्राथे / शिश्वञ्चिषांचक्राथे / शिश्वञ्चिषाम्बभूवथुः / शिश्वञ्चिषांबभूवथुः / शिश्वञ्चिषामासथुः
शिश्वञ्चिषाञ्चक्राथे / शिश्वञ्चिषांचक्राथे / शिश्वञ्चिषाम्बभूवाथे / शिश्वञ्चिषांबभूवाथे / शिश्वञ्चिषामासाथे
अशिश्वञ्चिष्येथाम्
शिश्वञ्चिषिषीयास्थाम्
शिश्वञ्चिषिषीयास्थाम्
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिष्येथाम्
अशिश्वञ्चिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शिश्वञ्चिषाञ्चकृढ्वे / शिश्वञ्चिषांचकृढ्वे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चकृढ्वे / शिश्वञ्चिषांचकृढ्वे / शिश्वञ्चिषाम्बभूविध्वे / शिश्वञ्चिषांबभूविध्वे / शिश्वञ्चिषाम्बभूविढ्वे / शिश्वञ्चिषांबभूविढ्वे / शिश्वञ्चिषामासिध्वे
शिश्वञ्चिषिष्यध्वे
शिश्वञ्चिषिष्यध्वे
अशिश्वञ्चिष्यध्वम्
अशिश्वञ्चिषिष्यध्वम्
अशिश्वञ्चिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूवे / शिश्वञ्चिषांबभूवे / शिश्वञ्चिषामाहे
उत्तम पुरुषः  द्विवचनम्
शिश्वञ्चिषाञ्चकृवहे / शिश्वञ्चिषांचकृवहे / शिश्वञ्चिषाम्बभूविव / शिश्वञ्चिषांबभूविव / शिश्वञ्चिषामासिव
शिश्वञ्चिषाञ्चकृवहे / शिश्वञ्चिषांचकृवहे / शिश्वञ्चिषाम्बभूविवहे / शिश्वञ्चिषांबभूविवहे / शिश्वञ्चिषामासिवहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषितास्वहे
शिश्वञ्चिषिष्यावहे
शिश्वञ्चिषिष्यावहे
अशिश्वञ्चिष्यावहि
अशिश्वञ्चिषिष्यावहि
अशिश्वञ्चिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शिश्वञ्चिषाञ्चकृमहे / शिश्वञ्चिषांचकृमहे / शिश्वञ्चिषाम्बभूविम / शिश्वञ्चिषांबभूविम / शिश्वञ्चिषामासिम
शिश्वञ्चिषाञ्चकृमहे / शिश्वञ्चिषांचकृमहे / शिश्वञ्चिषाम्बभूविमहे / शिश्वञ्चिषांबभूविमहे / शिश्वञ्चिषामासिमहे
शिश्वञ्चिषितास्महे
शिश्वञ्चिषितास्महे
शिश्वञ्चिषिष्यामहे
शिश्वञ्चिषिष्यामहे
अशिश्वञ्चिष्यामहि
अशिश्वञ्चिषिष्यामहि
अशिश्वञ्चिषिष्यामहि