श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चक्राते / शिश्वञ्चिषांचक्राते / शिश्वञ्चिषाम्बभूवतुः / शिश्वञ्चिषांबभूवतुः / शिश्वञ्चिषामासतुः
शिश्वञ्चिषाञ्चक्रिरे / शिश्वञ्चिषांचक्रिरे / शिश्वञ्चिषाम्बभूवुः / शिश्वञ्चिषांबभूवुः / शिश्वञ्चिषामासुः
मध्यम
शिश्वञ्चिषाञ्चकृषे / शिश्वञ्चिषांचकृषे / शिश्वञ्चिषाम्बभूविथ / शिश्वञ्चिषांबभूविथ / शिश्वञ्चिषामासिथ
शिश्वञ्चिषाञ्चक्राथे / शिश्वञ्चिषांचक्राथे / शिश्वञ्चिषाम्बभूवथुः / शिश्वञ्चिषांबभूवथुः / शिश्वञ्चिषामासथुः
शिश्वञ्चिषाञ्चकृढ्वे / शिश्वञ्चिषांचकृढ्वे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
उत्तम
शिश्वञ्चिषाञ्चक्रे / शिश्वञ्चिषांचक्रे / शिश्वञ्चिषाम्बभूव / शिश्वञ्चिषांबभूव / शिश्वञ्चिषामास
शिश्वञ्चिषाञ्चकृवहे / शिश्वञ्चिषांचकृवहे / शिश्वञ्चिषाम्बभूविव / शिश्वञ्चिषांबभूविव / शिश्वञ्चिषामासिव
शिश्वञ्चिषाञ्चकृमहे / शिश्वञ्चिषांचकृमहे / शिश्वञ्चिषाम्बभूविम / शिश्वञ्चिषांबभूविम / शिश्वञ्चिषामासिम