श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषेत
शिश्वञ्चिषेयाताम्
शिश्वञ्चिषेरन्
मध्यम
शिश्वञ्चिषेथाः
शिश्वञ्चिषेयाथाम्
शिश्वञ्चिषेध्वम्
उत्तम
शिश्वञ्चिषेय
शिश्वञ्चिषेवहि
शिश्वञ्चिषेमहि