श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषताम्
शिश्वञ्चिषेताम्
शिश्वञ्चिषन्ताम्
मध्यम
शिश्वञ्चिषस्व
शिश्वञ्चिषेथाम्
शिश्वञ्चिषध्वम्
उत्तम
शिश्वञ्चिषै
शिश्वञ्चिषावहै
शिश्वञ्चिषामहै