श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषते
शिश्वञ्चिषेते
शिश्वञ्चिषन्ते
मध्यम
शिश्वञ्चिषसे
शिश्वञ्चिषेथे
शिश्वञ्चिषध्वे
उत्तम
शिश्वञ्चिषे
शिश्वञ्चिषावहे
शिश्वञ्चिषामहे