श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्यत
अशिश्वञ्चिषिष्येताम्
अशिश्वञ्चिषिष्यन्त
मध्यम
अशिश्वञ्चिषिष्यथाः
अशिश्वञ्चिषिष्येथाम्
अशिश्वञ्चिषिष्यध्वम्
उत्तम
अशिश्वञ्चिषिष्ये
अशिश्वञ्चिषिष्यावहि
अशिश्वञ्चिषिष्यामहि