श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिष्येत
शिश्वञ्चिष्येयाताम्
शिश्वञ्चिष्येरन्
मध्यम
शिश्वञ्चिष्येथाः
शिश्वञ्चिष्येयाथाम्
शिश्वञ्चिष्येध्वम्
उत्तम
शिश्वञ्चिष्येय
शिश्वञ्चिष्येवहि
शिश्वञ्चिष्येमहि