श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिश्वञ्चिषिष्ट
अशिश्वञ्चिषिषाताम्
अशिश्वञ्चिषिषत
मध्यम
अशिश्वञ्चिषिष्ठाः
अशिश्वञ्चिषिषाथाम्
अशिश्वञ्चिषिढ्वम्
उत्तम
अशिश्वञ्चिषिषि
अशिश्वञ्चिषिष्वहि
अशिश्वञ्चिषिष्महि