श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिषीष्ट
शिश्वञ्चिषिषीयास्ताम्
शिश्वञ्चिषिषीरन्
मध्यम
शिश्वञ्चिषिषीष्ठाः
शिश्वञ्चिषिषीयास्थाम्
शिश्वञ्चिषिषीध्वम्
उत्तम
शिश्वञ्चिषिषीय
शिश्वञ्चिषिषीवहि
शिश्वञ्चिषिषीमहि