शुन्ध् + णिच् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शुन्धयति
शुन्धयते
शुन्ध्यते
शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयिता
शुन्धयिता
शुन्धिता / शुन्धयिता
शुन्धयिष्यति
शुन्धयिष्यते
शुन्धिष्यते / शुन्धयिष्यते
शुन्धयतात् / शुन्धयताद् / शुन्धयतु
शुन्धयताम्
शुन्ध्यताम्
अशुन्धयत् / अशुन्धयद्
अशुन्धयत
अशुन्ध्यत
शुन्धयेत् / शुन्धयेद्
शुन्धयेत
शुन्ध्येत
शुन्ध्यात् / शुन्ध्याद्
शुन्धयिषीष्ट
शुन्धिषीष्ट / शुन्धयिषीष्ट
अशुशुन्धत् / अशुशुन्धद्
अशुशुन्धत
अशुन्धि
अशुन्धयिष्यत् / अशुन्धयिष्यद्
अशुन्धयिष्यत
अशुन्धिष्यत / अशुन्धयिष्यत
प्रथम  द्विवचनम्
शुन्धयतः
शुन्धयेते
शुन्ध्येते
शुन्धयाञ्चक्रतुः / शुन्धयांचक्रतुः / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवाते / शुन्धयांबभूवाते / शुन्धयामासाते
शुन्धयितारौ
शुन्धयितारौ
शुन्धितारौ / शुन्धयितारौ
शुन्धयिष्यतः
शुन्धयिष्येते
शुन्धिष्येते / शुन्धयिष्येते
शुन्धयताम्
शुन्धयेताम्
शुन्ध्येताम्
अशुन्धयताम्
अशुन्धयेताम्
अशुन्ध्येताम्
शुन्धयेताम्
शुन्धयेयाताम्
शुन्ध्येयाताम्
शुन्ध्यास्ताम्
शुन्धयिषीयास्ताम्
शुन्धिषीयास्ताम् / शुन्धयिषीयास्ताम्
अशुशुन्धताम्
अशुशुन्धेताम्
अशुन्धिषाताम् / अशुन्धयिषाताम्
अशुन्धयिष्यताम्
अशुन्धयिष्येताम्
अशुन्धिष्येताम् / अशुन्धयिष्येताम्
प्रथम  बहुवचनम्
शुन्धयन्ति
शुन्धयन्ते
शुन्ध्यन्ते
शुन्धयाञ्चक्रुः / शुन्धयांचक्रुः / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूविरे / शुन्धयांबभूविरे / शुन्धयामासिरे
शुन्धयितारः
शुन्धयितारः
शुन्धितारः / शुन्धयितारः
शुन्धयिष्यन्ति
शुन्धयिष्यन्ते
शुन्धिष्यन्ते / शुन्धयिष्यन्ते
शुन्धयन्तु
शुन्धयन्ताम्
शुन्ध्यन्ताम्
अशुन्धयन्
अशुन्धयन्त
अशुन्ध्यन्त
शुन्धयेयुः
शुन्धयेरन्
शुन्ध्येरन्
शुन्ध्यासुः
शुन्धयिषीरन्
शुन्धिषीरन् / शुन्धयिषीरन्
अशुशुन्धन्
अशुशुन्धन्त
अशुन्धिषत / अशुन्धयिषत
अशुन्धयिष्यन्
अशुन्धयिष्यन्त
अशुन्धिष्यन्त / अशुन्धयिष्यन्त
मध्यम  एकवचनम्
शुन्धयसि
शुन्धयसे
शुन्ध्यसे
शुन्धयाञ्चकर्थ / शुन्धयांचकर्थ / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविषे / शुन्धयांबभूविषे / शुन्धयामासिषे
शुन्धयितासि
शुन्धयितासे
शुन्धितासे / शुन्धयितासे
शुन्धयिष्यसि
शुन्धयिष्यसे
शुन्धिष्यसे / शुन्धयिष्यसे
शुन्धयतात् / शुन्धयताद् / शुन्धय
शुन्धयस्व
शुन्ध्यस्व
अशुन्धयः
अशुन्धयथाः
अशुन्ध्यथाः
शुन्धयेः
शुन्धयेथाः
शुन्ध्येथाः
शुन्ध्याः
शुन्धयिषीष्ठाः
शुन्धिषीष्ठाः / शुन्धयिषीष्ठाः
अशुशुन्धः
अशुशुन्धथाः
अशुन्धिष्ठाः / अशुन्धयिष्ठाः
अशुन्धयिष्यः
अशुन्धयिष्यथाः
अशुन्धिष्यथाः / अशुन्धयिष्यथाः
मध्यम  द्विवचनम्
शुन्धयथः
शुन्धयेथे
शुन्ध्येथे
शुन्धयाञ्चक्रथुः / शुन्धयांचक्रथुः / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवाथे / शुन्धयांबभूवाथे / शुन्धयामासाथे
शुन्धयितास्थः
शुन्धयितासाथे
शुन्धितासाथे / शुन्धयितासाथे
शुन्धयिष्यथः
शुन्धयिष्येथे
शुन्धिष्येथे / शुन्धयिष्येथे
शुन्धयतम्
शुन्धयेथाम्
शुन्ध्येथाम्
अशुन्धयतम्
अशुन्धयेथाम्
अशुन्ध्येथाम्
शुन्धयेतम्
शुन्धयेयाथाम्
शुन्ध्येयाथाम्
शुन्ध्यास्तम्
शुन्धयिषीयास्थाम्
शुन्धिषीयास्थाम् / शुन्धयिषीयास्थाम्
अशुशुन्धतम्
अशुशुन्धेथाम्
अशुन्धिषाथाम् / अशुन्धयिषाथाम्
अशुन्धयिष्यतम्
अशुन्धयिष्येथाम्
अशुन्धिष्येथाम् / अशुन्धयिष्येथाम्
मध्यम  बहुवचनम्
शुन्धयथ
शुन्धयध्वे
शुन्ध्यध्वे
शुन्धयाञ्चक्र / शुन्धयांचक्र / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूविध्वे / शुन्धयांबभूविध्वे / शुन्धयाम्बभूविढ्वे / शुन्धयांबभूविढ्वे / शुन्धयामासिध्वे
शुन्धयितास्थ
शुन्धयिताध्वे
शुन्धिताध्वे / शुन्धयिताध्वे
शुन्धयिष्यथ
शुन्धयिष्यध्वे
शुन्धिष्यध्वे / शुन्धयिष्यध्वे
शुन्धयत
शुन्धयध्वम्
शुन्ध्यध्वम्
अशुन्धयत
अशुन्धयध्वम्
अशुन्ध्यध्वम्
शुन्धयेत
शुन्धयेध्वम्
शुन्ध्येध्वम्
शुन्ध्यास्त
शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
शुन्धिषीध्वम् / शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
अशुशुन्धत
अशुशुन्धध्वम्
अशुन्धिढ्वम् / अशुन्धयिढ्वम् / अशुन्धयिध्वम्
अशुन्धयिष्यत
अशुन्धयिष्यध्वम्
अशुन्धिष्यध्वम् / अशुन्धयिष्यध्वम्
उत्तम  एकवचनम्
शुन्धयामि
शुन्धये
शुन्ध्ये
शुन्धयाञ्चकर / शुन्धयांचकर / शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयितास्मि
शुन्धयिताहे
शुन्धिताहे / शुन्धयिताहे
शुन्धयिष्यामि
शुन्धयिष्ये
शुन्धिष्ये / शुन्धयिष्ये
शुन्धयानि
शुन्धयै
शुन्ध्यै
अशुन्धयम्
अशुन्धये
अशुन्ध्ये
शुन्धयेयम्
शुन्धयेय
शुन्ध्येय
शुन्ध्यासम्
शुन्धयिषीय
शुन्धिषीय / शुन्धयिषीय
अशुशुन्धम्
अशुशुन्धे
अशुन्धिषि / अशुन्धयिषि
अशुन्धयिष्यम्
अशुन्धयिष्ये
अशुन्धिष्ये / अशुन्धयिष्ये
उत्तम  द्विवचनम्
शुन्धयावः
शुन्धयावहे
शुन्ध्यावहे
शुन्धयाञ्चकृव / शुन्धयांचकृव / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविवहे / शुन्धयांबभूविवहे / शुन्धयामासिवहे
शुन्धयितास्वः
शुन्धयितास्वहे
शुन्धितास्वहे / शुन्धयितास्वहे
शुन्धयिष्यावः
शुन्धयिष्यावहे
शुन्धिष्यावहे / शुन्धयिष्यावहे
शुन्धयाव
शुन्धयावहै
शुन्ध्यावहै
अशुन्धयाव
अशुन्धयावहि
अशुन्ध्यावहि
शुन्धयेव
शुन्धयेवहि
शुन्ध्येवहि
शुन्ध्यास्व
शुन्धयिषीवहि
शुन्धिषीवहि / शुन्धयिषीवहि
अशुशुन्धाव
अशुशुन्धावहि
अशुन्धिष्वहि / अशुन्धयिष्वहि
अशुन्धयिष्याव
अशुन्धयिष्यावहि
अशुन्धिष्यावहि / अशुन्धयिष्यावहि
उत्तम  बहुवचनम्
शुन्धयामः
शुन्धयामहे
शुन्ध्यामहे
शुन्धयाञ्चकृम / शुन्धयांचकृम / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविमहे / शुन्धयांबभूविमहे / शुन्धयामासिमहे
शुन्धयितास्मः
शुन्धयितास्महे
शुन्धितास्महे / शुन्धयितास्महे
शुन्धयिष्यामः
शुन्धयिष्यामहे
शुन्धिष्यामहे / शुन्धयिष्यामहे
शुन्धयाम
शुन्धयामहै
शुन्ध्यामहै
अशुन्धयाम
अशुन्धयामहि
अशुन्ध्यामहि
शुन्धयेम
शुन्धयेमहि
शुन्ध्येमहि
शुन्ध्यास्म
शुन्धयिषीमहि
शुन्धिषीमहि / शुन्धयिषीमहि
अशुशुन्धाम
अशुशुन्धामहि
अशुन्धिष्महि / अशुन्धयिष्महि
अशुन्धयिष्याम
अशुन्धयिष्यामहि
अशुन्धिष्यामहि / अशुन्धयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धिता / शुन्धयिता
शुन्धिष्यते / शुन्धयिष्यते
शुन्धयतात् / शुन्धयताद् / शुन्धयतु
अशुन्धयत् / अशुन्धयद्
शुन्ध्यात् / शुन्ध्याद्
शुन्धिषीष्ट / शुन्धयिषीष्ट
अशुशुन्धत् / अशुशुन्धद्
अशुन्धयिष्यत् / अशुन्धयिष्यद्
अशुन्धिष्यत / अशुन्धयिष्यत
प्रथमा  द्विवचनम्
शुन्धयाञ्चक्रतुः / शुन्धयांचक्रतुः / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवाते / शुन्धयांबभूवाते / शुन्धयामासाते
शुन्धितारौ / शुन्धयितारौ
शुन्धिष्येते / शुन्धयिष्येते
शुन्धिषीयास्ताम् / शुन्धयिषीयास्ताम्
अशुन्धिषाताम् / अशुन्धयिषाताम्
अशुन्धिष्येताम् / अशुन्धयिष्येताम्
प्रथमा  बहुवचनम्
शुन्धयाञ्चक्रुः / शुन्धयांचक्रुः / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूविरे / शुन्धयांबभूविरे / शुन्धयामासिरे
शुन्धितारः / शुन्धयितारः
शुन्धिष्यन्ते / शुन्धयिष्यन्ते
शुन्धिषीरन् / शुन्धयिषीरन्
अशुन्धिषत / अशुन्धयिषत
अशुन्धिष्यन्त / अशुन्धयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शुन्धयाञ्चकर्थ / शुन्धयांचकर्थ / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविषे / शुन्धयांबभूविषे / शुन्धयामासिषे
शुन्धितासे / शुन्धयितासे
शुन्धिष्यसे / शुन्धयिष्यसे
शुन्धयतात् / शुन्धयताद् / शुन्धय
शुन्धिषीष्ठाः / शुन्धयिषीष्ठाः
अशुन्धिष्ठाः / अशुन्धयिष्ठाः
अशुन्धिष्यथाः / अशुन्धयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शुन्धयाञ्चक्रथुः / शुन्धयांचक्रथुः / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवाथे / शुन्धयांबभूवाथे / शुन्धयामासाथे
शुन्धितासाथे / शुन्धयितासाथे
शुन्धिष्येथे / शुन्धयिष्येथे
शुन्धिषीयास्थाम् / शुन्धयिषीयास्थाम्
अशुन्धिषाथाम् / अशुन्धयिषाथाम्
अशुन्धिष्येथाम् / अशुन्धयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शुन्धयाञ्चक्र / शुन्धयांचक्र / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूविध्वे / शुन्धयांबभूविध्वे / शुन्धयाम्बभूविढ्वे / शुन्धयांबभूविढ्वे / शुन्धयामासिध्वे
शुन्धिताध्वे / शुन्धयिताध्वे
शुन्धिष्यध्वे / शुन्धयिष्यध्वे
शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
शुन्धिषीध्वम् / शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
अशुन्धिढ्वम् / अशुन्धयिढ्वम् / अशुन्धयिध्वम्
अशुन्धिष्यध्वम् / अशुन्धयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शुन्धयाञ्चकर / शुन्धयांचकर / शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धिताहे / शुन्धयिताहे
शुन्धिष्ये / शुन्धयिष्ये
अशुन्धिषि / अशुन्धयिषि
अशुन्धिष्ये / अशुन्धयिष्ये
उत्तम पुरुषः  द्विवचनम्
शुन्धयाञ्चकृव / शुन्धयांचकृव / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविवहे / शुन्धयांबभूविवहे / शुन्धयामासिवहे
शुन्धितास्वहे / शुन्धयितास्वहे
शुन्धिष्यावहे / शुन्धयिष्यावहे
शुन्धिषीवहि / शुन्धयिषीवहि
अशुन्धिष्वहि / अशुन्धयिष्वहि
अशुन्धिष्यावहि / अशुन्धयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शुन्धयाञ्चकृम / शुन्धयांचकृम / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविमहे / शुन्धयांबभूविमहे / शुन्धयामासिमहे
शुन्धितास्महे / शुन्धयितास्महे
शुन्धिष्यामहे / शुन्धयिष्यामहे
शुन्धिषीमहि / शुन्धयिषीमहि
अशुन्धिष्महि / अशुन्धयिष्महि
अशुन्धिष्यामहि / अशुन्धयिष्यामहि