शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शुन्ध्यात् / शुन्ध्याद्
शुन्ध्यास्ताम्
शुन्ध्यासुः
मध्यम
शुन्ध्याः
शुन्ध्यास्तम्
शुन्ध्यास्त
उत्तम
शुन्ध्यासम्
शुन्ध्यास्व
शुन्ध्यास्म