शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शुन्धिषीष्ट / शुन्धयिषीष्ट
शुन्धिषीयास्ताम् / शुन्धयिषीयास्ताम्
शुन्धिषीरन् / शुन्धयिषीरन्
मध्यम
शुन्धिषीष्ठाः / शुन्धयिषीष्ठाः
शुन्धिषीयास्थाम् / शुन्धयिषीयास्थाम्
शुन्धिषीध्वम् / शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
उत्तम
शुन्धिषीय / शुन्धयिषीय
शुन्धिषीवहि / शुन्धयिषीवहि
शुन्धिषीमहि / शुन्धयिषीमहि