शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशुन्धयत् / अशुन्धयद्
अशुन्धयताम्
अशुन्धयन्
मध्यम
अशुन्धयः
अशुन्धयतम्
अशुन्धयत
उत्तम
अशुन्धयम्
अशुन्धयाव
अशुन्धयाम