शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शुन्धयिता
शुन्धयितारौ
शुन्धयितारः
मध्यम
शुन्धयितासि
शुन्धयितास्थः
शुन्धयितास्थ
उत्तम
शुन्धयितास्मि
शुन्धयितास्वः
शुन्धयितास्मः