शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शुन्धयतात् / शुन्धयताद् / शुन्धयतु
शुन्धयताम्
शुन्धयन्तु
मध्यम
शुन्धयतात् / शुन्धयताद् / शुन्धय
शुन्धयतम्
शुन्धयत
उत्तम
शुन्धयानि
शुन्धयाव
शुन्धयाम