शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशुन्धि
अशुन्धिषाताम् / अशुन्धयिषाताम्
अशुन्धिषत / अशुन्धयिषत
मध्यम
अशुन्धिष्ठाः / अशुन्धयिष्ठाः
अशुन्धिषाथाम् / अशुन्धयिषाथाम्
अशुन्धिढ्वम् / अशुन्धयिढ्वम् / अशुन्धयिध्वम्
उत्तम
अशुन्धिषि / अशुन्धयिषि
अशुन्धिष्वहि / अशुन्धयिष्वहि
अशुन्धिष्महि / अशुन्धयिष्महि