शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवाते / शुन्धयांबभूवाते / शुन्धयामासाते
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूविरे / शुन्धयांबभूविरे / शुन्धयामासिरे
मध्यम
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविषे / शुन्धयांबभूविषे / शुन्धयामासिषे
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवाथे / शुन्धयांबभूवाथे / शुन्धयामासाथे
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूविध्वे / शुन्धयांबभूविध्वे / शुन्धयाम्बभूविढ्वे / शुन्धयांबभूविढ्वे / शुन्धयामासिध्वे
उत्तम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविवहे / शुन्धयांबभूविवहे / शुन्धयामासिवहे
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविमहे / शुन्धयांबभूविमहे / शुन्धयामासिमहे