शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शुन्धिता / शुन्धयिता
शुन्धितारौ / शुन्धयितारौ
शुन्धितारः / शुन्धयितारः
मध्यम
शुन्धितासे / शुन्धयितासे
शुन्धितासाथे / शुन्धयितासाथे
शुन्धिताध्वे / शुन्धयिताध्वे
उत्तम
शुन्धिताहे / शुन्धयिताहे
शुन्धितास्वहे / शुन्धयितास्वहे
शुन्धितास्महे / शुन्धयितास्महे