नर्द् + णिच् - नर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नर्दयति
नर्दयते
नर्द्यते
नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दयिता
नर्दयिता
नर्दिता / नर्दयिता
नर्दयिष्यति
नर्दयिष्यते
नर्दिष्यते / नर्दयिष्यते
नर्दयतात् / नर्दयताद् / नर्दयतु
नर्दयताम्
नर्द्यताम्
अनर्दयत् / अनर्दयद्
अनर्दयत
अनर्द्यत
नर्दयेत् / नर्दयेद्
नर्दयेत
नर्द्येत
नर्द्यात् / नर्द्याद्
नर्दयिषीष्ट
नर्दिषीष्ट / नर्दयिषीष्ट
अननर्दत् / अननर्दद्
अननर्दत
अनर्दि
अनर्दयिष्यत् / अनर्दयिष्यद्
अनर्दयिष्यत
अनर्दिष्यत / अनर्दयिष्यत
प्रथम  द्विवचनम्
नर्दयतः
नर्दयेते
नर्द्येते
नर्दयाञ्चक्रतुः / नर्दयांचक्रतुः / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवाते / नर्दयांबभूवाते / नर्दयामासाते
नर्दयितारौ
नर्दयितारौ
नर्दितारौ / नर्दयितारौ
नर्दयिष्यतः
नर्दयिष्येते
नर्दिष्येते / नर्दयिष्येते
नर्दयताम्
नर्दयेताम्
नर्द्येताम्
अनर्दयताम्
अनर्दयेताम्
अनर्द्येताम्
नर्दयेताम्
नर्दयेयाताम्
नर्द्येयाताम्
नर्द्यास्ताम्
नर्दयिषीयास्ताम्
नर्दिषीयास्ताम् / नर्दयिषीयास्ताम्
अननर्दताम्
अननर्देताम्
अनर्दिषाताम् / अनर्दयिषाताम्
अनर्दयिष्यताम्
अनर्दयिष्येताम्
अनर्दिष्येताम् / अनर्दयिष्येताम्
प्रथम  बहुवचनम्
नर्दयन्ति
नर्दयन्ते
नर्द्यन्ते
नर्दयाञ्चक्रुः / नर्दयांचक्रुः / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूविरे / नर्दयांबभूविरे / नर्दयामासिरे
नर्दयितारः
नर्दयितारः
नर्दितारः / नर्दयितारः
नर्दयिष्यन्ति
नर्दयिष्यन्ते
नर्दिष्यन्ते / नर्दयिष्यन्ते
नर्दयन्तु
नर्दयन्ताम्
नर्द्यन्ताम्
अनर्दयन्
अनर्दयन्त
अनर्द्यन्त
नर्दयेयुः
नर्दयेरन्
नर्द्येरन्
नर्द्यासुः
नर्दयिषीरन्
नर्दिषीरन् / नर्दयिषीरन्
अननर्दन्
अननर्दन्त
अनर्दिषत / अनर्दयिषत
अनर्दयिष्यन्
अनर्दयिष्यन्त
अनर्दिष्यन्त / अनर्दयिष्यन्त
मध्यम  एकवचनम्
नर्दयसि
नर्दयसे
नर्द्यसे
नर्दयाञ्चकर्थ / नर्दयांचकर्थ / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविषे / नर्दयांबभूविषे / नर्दयामासिषे
नर्दयितासि
नर्दयितासे
नर्दितासे / नर्दयितासे
नर्दयिष्यसि
नर्दयिष्यसे
नर्दिष्यसे / नर्दयिष्यसे
नर्दयतात् / नर्दयताद् / नर्दय
नर्दयस्व
नर्द्यस्व
अनर्दयः
अनर्दयथाः
अनर्द्यथाः
नर्दयेः
नर्दयेथाः
नर्द्येथाः
नर्द्याः
नर्दयिषीष्ठाः
नर्दिषीष्ठाः / नर्दयिषीष्ठाः
अननर्दः
अननर्दथाः
अनर्दिष्ठाः / अनर्दयिष्ठाः
अनर्दयिष्यः
अनर्दयिष्यथाः
अनर्दिष्यथाः / अनर्दयिष्यथाः
मध्यम  द्विवचनम्
नर्दयथः
नर्दयेथे
नर्द्येथे
नर्दयाञ्चक्रथुः / नर्दयांचक्रथुः / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवाथे / नर्दयांबभूवाथे / नर्दयामासाथे
नर्दयितास्थः
नर्दयितासाथे
नर्दितासाथे / नर्दयितासाथे
नर्दयिष्यथः
नर्दयिष्येथे
नर्दिष्येथे / नर्दयिष्येथे
नर्दयतम्
नर्दयेथाम्
नर्द्येथाम्
अनर्दयतम्
अनर्दयेथाम्
अनर्द्येथाम्
नर्दयेतम्
नर्दयेयाथाम्
नर्द्येयाथाम्
नर्द्यास्तम्
नर्दयिषीयास्थाम्
नर्दिषीयास्थाम् / नर्दयिषीयास्थाम्
अननर्दतम्
अननर्देथाम्
अनर्दिषाथाम् / अनर्दयिषाथाम्
अनर्दयिष्यतम्
अनर्दयिष्येथाम्
अनर्दिष्येथाम् / अनर्दयिष्येथाम्
मध्यम  बहुवचनम्
नर्दयथ
नर्दयध्वे
नर्द्यध्वे
नर्दयाञ्चक्र / नर्दयांचक्र / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूविध्वे / नर्दयांबभूविध्वे / नर्दयाम्बभूविढ्वे / नर्दयांबभूविढ्वे / नर्दयामासिध्वे
नर्दयितास्थ
नर्दयिताध्वे
नर्दिताध्वे / नर्दयिताध्वे
नर्दयिष्यथ
नर्दयिष्यध्वे
नर्दिष्यध्वे / नर्दयिष्यध्वे
नर्दयत
नर्दयध्वम्
नर्द्यध्वम्
अनर्दयत
अनर्दयध्वम्
अनर्द्यध्वम्
नर्दयेत
नर्दयेध्वम्
नर्द्येध्वम्
नर्द्यास्त
नर्दयिषीढ्वम् / नर्दयिषीध्वम्
नर्दिषीध्वम् / नर्दयिषीढ्वम् / नर्दयिषीध्वम्
अननर्दत
अननर्दध्वम्
अनर्दिढ्वम् / अनर्दयिढ्वम् / अनर्दयिध्वम्
अनर्दयिष्यत
अनर्दयिष्यध्वम्
अनर्दिष्यध्वम् / अनर्दयिष्यध्वम्
उत्तम  एकवचनम्
नर्दयामि
नर्दये
नर्द्ये
नर्दयाञ्चकर / नर्दयांचकर / नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दयितास्मि
नर्दयिताहे
नर्दिताहे / नर्दयिताहे
नर्दयिष्यामि
नर्दयिष्ये
नर्दिष्ये / नर्दयिष्ये
नर्दयानि
नर्दयै
नर्द्यै
अनर्दयम्
अनर्दये
अनर्द्ये
नर्दयेयम्
नर्दयेय
नर्द्येय
नर्द्यासम्
नर्दयिषीय
नर्दिषीय / नर्दयिषीय
अननर्दम्
अननर्दे
अनर्दिषि / अनर्दयिषि
अनर्दयिष्यम्
अनर्दयिष्ये
अनर्दिष्ये / अनर्दयिष्ये
उत्तम  द्विवचनम्
नर्दयावः
नर्दयावहे
नर्द्यावहे
नर्दयाञ्चकृव / नर्दयांचकृव / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविवहे / नर्दयांबभूविवहे / नर्दयामासिवहे
नर्दयितास्वः
नर्दयितास्वहे
नर्दितास्वहे / नर्दयितास्वहे
नर्दयिष्यावः
नर्दयिष्यावहे
नर्दिष्यावहे / नर्दयिष्यावहे
नर्दयाव
नर्दयावहै
नर्द्यावहै
अनर्दयाव
अनर्दयावहि
अनर्द्यावहि
नर्दयेव
नर्दयेवहि
नर्द्येवहि
नर्द्यास्व
नर्दयिषीवहि
नर्दिषीवहि / नर्दयिषीवहि
अननर्दाव
अननर्दावहि
अनर्दिष्वहि / अनर्दयिष्वहि
अनर्दयिष्याव
अनर्दयिष्यावहि
अनर्दिष्यावहि / अनर्दयिष्यावहि
उत्तम  बहुवचनम्
नर्दयामः
नर्दयामहे
नर्द्यामहे
नर्दयाञ्चकृम / नर्दयांचकृम / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविमहे / नर्दयांबभूविमहे / नर्दयामासिमहे
नर्दयितास्मः
नर्दयितास्महे
नर्दितास्महे / नर्दयितास्महे
नर्दयिष्यामः
नर्दयिष्यामहे
नर्दिष्यामहे / नर्दयिष्यामहे
नर्दयाम
नर्दयामहै
नर्द्यामहै
अनर्दयाम
अनर्दयामहि
अनर्द्यामहि
नर्दयेम
नर्दयेमहि
नर्द्येमहि
नर्द्यास्म
नर्दयिषीमहि
नर्दिषीमहि / नर्दयिषीमहि
अननर्दाम
अननर्दामहि
अनर्दिष्महि / अनर्दयिष्महि
अनर्दयिष्याम
अनर्दयिष्यामहि
अनर्दिष्यामहि / अनर्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दिष्यते / नर्दयिष्यते
नर्दयतात् / नर्दयताद् / नर्दयतु
अनर्दयत् / अनर्दयद्
नर्दिषीष्ट / नर्दयिषीष्ट
अननर्दत् / अननर्दद्
अनर्दयिष्यत् / अनर्दयिष्यद्
अनर्दिष्यत / अनर्दयिष्यत
प्रथमा  द्विवचनम्
नर्दयाञ्चक्रतुः / नर्दयांचक्रतुः / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवाते / नर्दयांबभूवाते / नर्दयामासाते
नर्दितारौ / नर्दयितारौ
नर्दिष्येते / नर्दयिष्येते
नर्दिषीयास्ताम् / नर्दयिषीयास्ताम्
अनर्दिषाताम् / अनर्दयिषाताम्
अनर्दिष्येताम् / अनर्दयिष्येताम्
प्रथमा  बहुवचनम्
नर्दयाञ्चक्रुः / नर्दयांचक्रुः / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूविरे / नर्दयांबभूविरे / नर्दयामासिरे
नर्दितारः / नर्दयितारः
नर्दिष्यन्ते / नर्दयिष्यन्ते
नर्दिषीरन् / नर्दयिषीरन्
अनर्दिषत / अनर्दयिषत
अनर्दिष्यन्त / अनर्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
नर्दयाञ्चकर्थ / नर्दयांचकर्थ / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविषे / नर्दयांबभूविषे / नर्दयामासिषे
नर्दितासे / नर्दयितासे
नर्दिष्यसे / नर्दयिष्यसे
नर्दयतात् / नर्दयताद् / नर्दय
नर्दिषीष्ठाः / नर्दयिषीष्ठाः
अनर्दिष्ठाः / अनर्दयिष्ठाः
अनर्दिष्यथाः / अनर्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
नर्दयाञ्चक्रथुः / नर्दयांचक्रथुः / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवाथे / नर्दयांबभूवाथे / नर्दयामासाथे
नर्दितासाथे / नर्दयितासाथे
नर्दिष्येथे / नर्दयिष्येथे
नर्दिषीयास्थाम् / नर्दयिषीयास्थाम्
अनर्दिषाथाम् / अनर्दयिषाथाम्
अनर्दिष्येथाम् / अनर्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
नर्दयाञ्चक्र / नर्दयांचक्र / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूविध्वे / नर्दयांबभूविध्वे / नर्दयाम्बभूविढ्वे / नर्दयांबभूविढ्वे / नर्दयामासिध्वे
नर्दिताध्वे / नर्दयिताध्वे
नर्दिष्यध्वे / नर्दयिष्यध्वे
नर्दयिषीढ्वम् / नर्दयिषीध्वम्
नर्दिषीध्वम् / नर्दयिषीढ्वम् / नर्दयिषीध्वम्
अनर्दिढ्वम् / अनर्दयिढ्वम् / अनर्दयिध्वम्
अनर्दिष्यध्वम् / अनर्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
नर्दयाञ्चकर / नर्दयांचकर / नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दिताहे / नर्दयिताहे
नर्दिष्ये / नर्दयिष्ये
अनर्दिषि / अनर्दयिषि
अनर्दिष्ये / अनर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
नर्दयाञ्चकृव / नर्दयांचकृव / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविवहे / नर्दयांबभूविवहे / नर्दयामासिवहे
नर्दितास्वहे / नर्दयितास्वहे
नर्दिष्यावहे / नर्दयिष्यावहे
नर्दिषीवहि / नर्दयिषीवहि
अनर्दिष्वहि / अनर्दयिष्वहि
अनर्दिष्यावहि / अनर्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
नर्दयाञ्चकृम / नर्दयांचकृम / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविमहे / नर्दयांबभूविमहे / नर्दयामासिमहे
नर्दितास्महे / नर्दयितास्महे
नर्दिष्यामहे / नर्दयिष्यामहे
नर्दिषीमहि / नर्दयिषीमहि
अनर्दिष्महि / अनर्दयिष्महि
अनर्दिष्यामहि / अनर्दयिष्यामहि