नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्दिषीष्ट / नर्दयिषीष्ट
नर्दिषीयास्ताम् / नर्दयिषीयास्ताम्
नर्दिषीरन् / नर्दयिषीरन्
मध्यम
नर्दिषीष्ठाः / नर्दयिषीष्ठाः
नर्दिषीयास्थाम् / नर्दयिषीयास्थाम्
नर्दिषीध्वम् / नर्दयिषीढ्वम् / नर्दयिषीध्वम्
उत्तम
नर्दिषीय / नर्दयिषीय
नर्दिषीवहि / नर्दयिषीवहि
नर्दिषीमहि / नर्दयिषीमहि