नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवाते / नर्दयांबभूवाते / नर्दयामासाते
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूविरे / नर्दयांबभूविरे / नर्दयामासिरे
मध्यम
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविषे / नर्दयांबभूविषे / नर्दयामासिषे
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवाथे / नर्दयांबभूवाथे / नर्दयामासाथे
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूविध्वे / नर्दयांबभूविध्वे / नर्दयाम्बभूविढ्वे / नर्दयांबभूविढ्वे / नर्दयामासिध्वे
उत्तम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविवहे / नर्दयांबभूविवहे / नर्दयामासिवहे
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविमहे / नर्दयांबभूविमहे / नर्दयामासिमहे