नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रतुः / नर्दयांचक्रतुः / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्रुः / नर्दयांचक्रुः / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
मध्यम
नर्दयाञ्चकर्थ / नर्दयांचकर्थ / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चक्रथुः / नर्दयांचक्रथुः / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चक्र / नर्दयांचक्र / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
उत्तम
नर्दयाञ्चकर / नर्दयांचकर / नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृव / नर्दयांचकृव / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृम / नर्दयांचकृम / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम