नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्दयिता
नर्दयितारौ
नर्दयितारः
मध्यम
नर्दयितासे
नर्दयितासाथे
नर्दयिताध्वे
उत्तम
नर्दयिताहे
नर्दयितास्वहे
नर्दयितास्महे