नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्दयिषीष्ट
नर्दयिषीयास्ताम्
नर्दयिषीरन्
मध्यम
नर्दयिषीष्ठाः
नर्दयिषीयास्थाम्
नर्दयिषीढ्वम् / नर्दयिषीध्वम्
उत्तम
नर्दयिषीय
नर्दयिषीवहि
नर्दयिषीमहि