नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनर्दिष्यत / अनर्दयिष्यत
अनर्दिष्येताम् / अनर्दयिष्येताम्
अनर्दिष्यन्त / अनर्दयिष्यन्त
मध्यम
अनर्दिष्यथाः / अनर्दयिष्यथाः
अनर्दिष्येथाम् / अनर्दयिष्येथाम्
अनर्दिष्यध्वम् / अनर्दयिष्यध्वम्
उत्तम
अनर्दिष्ये / अनर्दयिष्ये
अनर्दिष्यावहि / अनर्दयिष्यावहि
अनर्दिष्यामहि / अनर्दयिष्यामहि