नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्दिष्यते / नर्दयिष्यते
नर्दिष्येते / नर्दयिष्येते
नर्दिष्यन्ते / नर्दयिष्यन्ते
मध्यम
नर्दिष्यसे / नर्दयिष्यसे
नर्दिष्येथे / नर्दयिष्येथे
नर्दिष्यध्वे / नर्दयिष्यध्वे
उत्तम
नर्दिष्ये / नर्दयिष्ये
नर्दिष्यावहे / नर्दयिष्यावहे
नर्दिष्यामहे / नर्दयिष्यामहे