नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
मध्यम
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
उत्तम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम