कृदन्तरूपाणि - सु + हन् + यङ्लुक् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजेघ्नयनम् / सुजङ्घननम् / सुजंघननम्
अनीयर्
सुजेघ्नयनीयः / सुजङ्घननीयः / सुजंघननीयः - सुजेघ्नयनीया / सुजङ्घननीया / सुजंघननीया
ण्वुल्
सुजेघ्नायकः / सुजङ्घातकः / सुजंघातकः - सुजेघ्नायिका / सुजङ्घातिका / सुजंघातिका
तुमुँन्
सुजेघ्नयितुम् / सुजङ्घनितुम् / सुजंघनितुम्
तव्य
सुजेघ्नयितव्यः / सुजङ्घनितव्यः / सुजंघनितव्यः - सुजेघ्नयितव्या / सुजङ्घनितव्या / सुजंघनितव्या
तृच्
सुजेघ्नयिता / सुजङ्घनिता / सुजंघनिता - सुजेघ्नयित्री / सुजङ्घनित्री / सुजंघनित्री
ल्यप्
सुजेघ्नीय / सुजङ्घत्य / सुजंघत्य
क्तवतुँ
सुजेघ्नियितवान् / सुजङ्घनितवान् / सुजंघनितवान् - सुजेघ्नियितवती / सुजङ्घनितवती / सुजंघनितवती
क्त
सुजेघ्नियितः / सुजङ्घनितः / सुजंघनितः - सुजेघ्नियिता / सुजङ्घनिता / सुजंघनिता
शतृँ
सुजेघ्नियन् / सुजङ्घ्नन् / सुजंघ्नन् - सुजेघ्नियती / सुजङ्घ्नती / सुजंघ्नती
ण्यत्
सुजेघ्नैयः / सुजङ्घात्यः / सुजंघात्यः - सुजेघ्नैया / सुजङ्घात्या / सुजंघात्या
अच्
सुजेघ्नियः / सुजङ्घनः / सुजंघनः - सुजेघ्निया - सुजङ्घना - सुजंघना
घञ्
सुजेघ्नायः / सुजङ्घातः / सुजंघातः
सुजेघ्नया / सुजङ्घना / सुजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः