कृदन्तरूपाणि - हन् + यङ्लुक् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जेघ्नयनम् / जङ्घननम् / जंघननम्
अनीयर्
जेघ्नयनीयः / जङ्घननीयः / जंघननीयः - जेघ्नयनीया / जङ्घननीया / जंघननीया
ण्वुल्
जेघ्नायकः / जङ्घातकः / जंघातकः - जेघ्नायिका / जङ्घातिका / जंघातिका
तुमुँन्
जेघ्नयितुम् / जङ्घनितुम् / जंघनितुम्
तव्य
जेघ्नयितव्यः / जङ्घनितव्यः / जंघनितव्यः - जेघ्नयितव्या / जङ्घनितव्या / जंघनितव्या
तृच्
जेघ्नयिता / जङ्घनिता / जंघनिता - जेघ्नयित्री / जङ्घनित्री / जंघनित्री
क्त्वा
जेघ्नयित्वा / जङ्घनित्वा / जंघनित्वा
क्तवतुँ
जेघ्नियितवान् / जङ्घनितवान् / जंघनितवान् - जेघ्नियितवती / जङ्घनितवती / जंघनितवती
क्त
जेघ्नियितः / जङ्घनितः / जंघनितः - जेघ्नियिता / जङ्घनिता / जंघनिता
शतृँ
जेघ्नियन् / जङ्घ्नन् / जंघ्नन् - जेघ्नियती / जङ्घ्नती / जंघ्नती
ण्यत्
जेघ्नैयः / जङ्घात्यः / जंघात्यः - जेघ्नैया / जङ्घात्या / जंघात्या
अच्
जेघ्नियः / जङ्घनः / जंघनः - जेघ्निया - जङ्घना - जंघना
घञ्
जेघ्नायः / जङ्घातः / जंघातः
जेघ्नया / जङ्घना / जंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः