कृदन्तरूपाणि - परा + हन् + यङ्लुक् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजेघ्नयनम् / पराजङ्घननम् / पराजंघननम्
अनीयर्
पराजेघ्नयनीयः / पराजङ्घननीयः / पराजंघननीयः - पराजेघ्नयनीया / पराजङ्घननीया / पराजंघननीया
ण्वुल्
पराजेघ्नायकः / पराजङ्घातकः / पराजंघातकः - पराजेघ्नायिका / पराजङ्घातिका / पराजंघातिका
तुमुँन्
पराजेघ्नयितुम् / पराजङ्घनितुम् / पराजंघनितुम्
तव्य
पराजेघ्नयितव्यः / पराजङ्घनितव्यः / पराजंघनितव्यः - पराजेघ्नयितव्या / पराजङ्घनितव्या / पराजंघनितव्या
तृच्
पराजेघ्नयिता / पराजङ्घनिता / पराजंघनिता - पराजेघ्नयित्री / पराजङ्घनित्री / पराजंघनित्री
ल्यप्
पराजेघ्नीय / पराजङ्घत्य / पराजंघत्य
क्तवतुँ
पराजेघ्नियितवान् / पराजङ्घनितवान् / पराजंघनितवान् - पराजेघ्नियितवती / पराजङ्घनितवती / पराजंघनितवती
क्त
पराजेघ्नियितः / पराजङ्घनितः / पराजंघनितः - पराजेघ्नियिता / पराजङ्घनिता / पराजंघनिता
शतृँ
पराजेघ्नियन् / पराजङ्घ्नन् / पराजंघ्नन् - पराजेघ्नियती / पराजङ्घ्नती / पराजंघ्नती
ण्यत्
पराजेघ्नैयः / पराजङ्घात्यः / पराजंघात्यः - पराजेघ्नैया / पराजङ्घात्या / पराजंघात्या
अच्
पराजेघ्नियः / पराजङ्घनः / पराजंघनः - पराजेघ्निया - पराजङ्घना - पराजंघना
घञ्
पराजेघ्नायः / पराजङ्घातः / पराजंघातः
पराजेघ्नया / पराजङ्घना / पराजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः