कृदन्तरूपाणि - उप + हन् + यङ्लुक् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजेघ्नयनम् / उपजङ्घननम् / उपजंघननम्
अनीयर्
उपजेघ्नयनीयः / उपजङ्घननीयः / उपजंघननीयः - उपजेघ्नयनीया / उपजङ्घननीया / उपजंघननीया
ण्वुल्
उपजेघ्नायकः / उपजङ्घातकः / उपजंघातकः - उपजेघ्नायिका / उपजङ्घातिका / उपजंघातिका
तुमुँन्
उपजेघ्नयितुम् / उपजङ्घनितुम् / उपजंघनितुम्
तव्य
उपजेघ्नयितव्यः / उपजङ्घनितव्यः / उपजंघनितव्यः - उपजेघ्नयितव्या / उपजङ्घनितव्या / उपजंघनितव्या
तृच्
उपजेघ्नयिता / उपजङ्घनिता / उपजंघनिता - उपजेघ्नयित्री / उपजङ्घनित्री / उपजंघनित्री
ल्यप्
उपजेघ्नीय / उपजङ्घत्य / उपजंघत्य
क्तवतुँ
उपजेघ्नियितवान् / उपजङ्घनितवान् / उपजंघनितवान् - उपजेघ्नियितवती / उपजङ्घनितवती / उपजंघनितवती
क्त
उपजेघ्नियितः / उपजङ्घनितः / उपजंघनितः - उपजेघ्नियिता / उपजङ्घनिता / उपजंघनिता
शतृँ
उपजेघ्नियन् / उपजङ्घ्नन् / उपजंघ्नन् - उपजेघ्नियती / उपजङ्घ्नती / उपजंघ्नती
ण्यत्
उपजेघ्नैयः / उपजङ्घात्यः / उपजंघात्यः - उपजेघ्नैया / उपजङ्घात्या / उपजंघात्या
अच्
उपजेघ्नियः / उपजङ्घनः / उपजंघनः - उपजेघ्निया - उपजङ्घना - उपजंघना
घञ्
उपजेघ्नायः / उपजङ्घातः / उपजंघातः
उपजेघ्नया / उपजङ्घना / उपजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः