कृदन्तरूपाणि - प्रति + हन् + यङ्लुक् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजेघ्नयनम् / प्रतिजङ्घननम् / प्रतिजंघननम्
अनीयर्
प्रतिजेघ्नयनीयः / प्रतिजङ्घननीयः / प्रतिजंघननीयः - प्रतिजेघ्नयनीया / प्रतिजङ्घननीया / प्रतिजंघननीया
ण्वुल्
प्रतिजेघ्नायकः / प्रतिजङ्घातकः / प्रतिजंघातकः - प्रतिजेघ्नायिका / प्रतिजङ्घातिका / प्रतिजंघातिका
तुमुँन्
प्रतिजेघ्नयितुम् / प्रतिजङ्घनितुम् / प्रतिजंघनितुम्
तव्य
प्रतिजेघ्नयितव्यः / प्रतिजङ्घनितव्यः / प्रतिजंघनितव्यः - प्रतिजेघ्नयितव्या / प्रतिजङ्घनितव्या / प्रतिजंघनितव्या
तृच्
प्रतिजेघ्नयिता / प्रतिजङ्घनिता / प्रतिजंघनिता - प्रतिजेघ्नयित्री / प्रतिजङ्घनित्री / प्रतिजंघनित्री
ल्यप्
प्रतिजेघ्नीय / प्रतिजङ्घत्य / प्रतिजंघत्य
क्तवतुँ
प्रतिजेघ्नियितवान् / प्रतिजङ्घनितवान् / प्रतिजंघनितवान् - प्रतिजेघ्नियितवती / प्रतिजङ्घनितवती / प्रतिजंघनितवती
क्त
प्रतिजेघ्नियितः / प्रतिजङ्घनितः / प्रतिजंघनितः - प्रतिजेघ्नियिता / प्रतिजङ्घनिता / प्रतिजंघनिता
शतृँ
प्रतिजेघ्नियन् / प्रतिजङ्घ्नन् / प्रतिजंघ्नन् - प्रतिजेघ्नियती / प्रतिजङ्घ्नती / प्रतिजंघ्नती
ण्यत्
प्रतिजेघ्नैयः / प्रतिजङ्घात्यः / प्रतिजंघात्यः - प्रतिजेघ्नैया / प्रतिजङ्घात्या / प्रतिजंघात्या
अच्
प्रतिजेघ्नियः / प्रतिजङ्घनः / प्रतिजंघनः - प्रतिजेघ्निया - प्रतिजङ्घना - प्रतिजंघना
घञ्
प्रतिजेघ्नायः / प्रतिजङ्घातः / प्रतिजंघातः
प्रतिजेघ्नया / प्रतिजङ्घना / प्रतिजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः