कृदन्तरूपाणि - अनु + हन् + यङ्लुक् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजेघ्नयनम् / अनुजङ्घननम् / अनुजंघननम्
अनीयर्
अनुजेघ्नयनीयः / अनुजङ्घननीयः / अनुजंघननीयः - अनुजेघ्नयनीया / अनुजङ्घननीया / अनुजंघननीया
ण्वुल्
अनुजेघ्नायकः / अनुजङ्घातकः / अनुजंघातकः - अनुजेघ्नायिका / अनुजङ्घातिका / अनुजंघातिका
तुमुँन्
अनुजेघ्नयितुम् / अनुजङ्घनितुम् / अनुजंघनितुम्
तव्य
अनुजेघ्नयितव्यः / अनुजङ्घनितव्यः / अनुजंघनितव्यः - अनुजेघ्नयितव्या / अनुजङ्घनितव्या / अनुजंघनितव्या
तृच्
अनुजेघ्नयिता / अनुजङ्घनिता / अनुजंघनिता - अनुजेघ्नयित्री / अनुजङ्घनित्री / अनुजंघनित्री
ल्यप्
अनुजेघ्नीय / अनुजङ्घत्य / अनुजंघत्य
क्तवतुँ
अनुजेघ्नियितवान् / अनुजङ्घनितवान् / अनुजंघनितवान् - अनुजेघ्नियितवती / अनुजङ्घनितवती / अनुजंघनितवती
क्त
अनुजेघ्नियितः / अनुजङ्घनितः / अनुजंघनितः - अनुजेघ्नियिता / अनुजङ्घनिता / अनुजंघनिता
शतृँ
अनुजेघ्नियन् / अनुजङ्घ्नन् / अनुजंघ्नन् - अनुजेघ्नियती / अनुजङ्घ्नती / अनुजंघ्नती
ण्यत्
अनुजेघ्नैयः / अनुजङ्घात्यः / अनुजंघात्यः - अनुजेघ्नैया / अनुजङ्घात्या / अनुजंघात्या
अच्
अनुजेघ्नियः / अनुजङ्घनः / अनुजंघनः - अनुजेघ्निया - अनुजङ्घना - अनुजंघना
घञ्
अनुजेघ्नायः / अनुजङ्घातः / अनुजंघातः
अनुजेघ्नया / अनुजङ्घना / अनुजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः