कृदन्तरूपाणि - अनु + हन् + यङ् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजेघ्नीयनम् / अनुजङ्घननम् / अनुजंघननम्
अनीयर्
अनुजेघ्नीयनीयः / अनुजङ्घननीयः / अनुजंघननीयः - अनुजेघ्नीयनीया / अनुजङ्घननीया / अनुजंघननीया
ण्वुल्
अनुजेघ्नीयकः / अनुजङ्घनकः / अनुजंघनकः - अनुजेघ्नीयिका / अनुजङ्घनिका / अनुजंघनिका
तुमुँन्
अनुजेघ्नीयितुम् / अनुजङ्घनितुम् / अनुजंघनितुम्
तव्य
अनुजेघ्नीयितव्यः / अनुजङ्घनितव्यः / अनुजंघनितव्यः - अनुजेघ्नीयितव्या / अनुजङ्घनितव्या / अनुजंघनितव्या
तृच्
अनुजेघ्नीयिता / अनुजङ्घनिता / अनुजंघनिता - अनुजेघ्नीयित्री / अनुजङ्घनित्री / अनुजंघनित्री
ल्यप्
अनुजेघ्नीय्य / अनुजङ्घन्य / अनुजंघन्य
क्तवतुँ
अनुजेघ्नीयितवान् / अनुजङ्घनितवान् / अनुजंघनितवान् - अनुजेघ्नीयितवती / अनुजङ्घनितवती / अनुजंघनितवती
क्त
अनुजेघ्नीयितः / अनुजङ्घनितः / अनुजंघनितः - अनुजेघ्नीयिता / अनुजङ्घनिता / अनुजंघनिता
शानच्
अनुजेघ्नीयमानः / अनुजङ्घन्यमानः / अनुजंघन्यमानः - अनुजेघ्नीयमाना / अनुजङ्घन्यमाना / अनुजंघन्यमाना
यत्
अनुजेघ्नीय्यः / अनुजङ्घन्यः / अनुजंघन्यः - अनुजेघ्नीय्या / अनुजङ्घन्या / अनुजंघन्या
घञ्
अनुजेघ्नीयः / अनुजङ्घनः / अनुजंघनः
अनुजेघ्नीया / अनुजङ्घना / अनुजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः