कृदन्तरूपाणि - सु + हन् + यङ् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजेघ्नीयनम् / सुजङ्घननम् / सुजंघननम्
अनीयर्
सुजेघ्नीयनीयः / सुजङ्घननीयः / सुजंघननीयः - सुजेघ्नीयनीया / सुजङ्घननीया / सुजंघननीया
ण्वुल्
सुजेघ्नीयकः / सुजङ्घनकः / सुजंघनकः - सुजेघ्नीयिका / सुजङ्घनिका / सुजंघनिका
तुमुँन्
सुजेघ्नीयितुम् / सुजङ्घनितुम् / सुजंघनितुम्
तव्य
सुजेघ्नीयितव्यः / सुजङ्घनितव्यः / सुजंघनितव्यः - सुजेघ्नीयितव्या / सुजङ्घनितव्या / सुजंघनितव्या
तृच्
सुजेघ्नीयिता / सुजङ्घनिता / सुजंघनिता - सुजेघ्नीयित्री / सुजङ्घनित्री / सुजंघनित्री
ल्यप्
सुजेघ्नीय्य / सुजङ्घन्य / सुजंघन्य
क्तवतुँ
सुजेघ्नीयितवान् / सुजङ्घनितवान् / सुजंघनितवान् - सुजेघ्नीयितवती / सुजङ्घनितवती / सुजंघनितवती
क्त
सुजेघ्नीयितः / सुजङ्घनितः / सुजंघनितः - सुजेघ्नीयिता / सुजङ्घनिता / सुजंघनिता
शानच्
सुजेघ्नीयमानः / सुजङ्घन्यमानः / सुजंघन्यमानः - सुजेघ्नीयमाना / सुजङ्घन्यमाना / सुजंघन्यमाना
यत्
सुजेघ्नीय्यः / सुजङ्घन्यः / सुजंघन्यः - सुजेघ्नीय्या / सुजङ्घन्या / सुजंघन्या
घञ्
सुजेघ्नीयः / सुजङ्घनः / सुजंघनः
सुजेघ्नीया / सुजङ्घना / सुजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः